Thursday 27 February 2014


रघुवंशमहाकाव्यम्
तृतीयः सर्गः

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ।१।।

अथेति। अथ गर्भधारणानन्तरं सुदक्षिणा। उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम्। भावे क्तः। पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् यद्वा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे-'कौ मोदन्तेजना यस्यां तेनासौ कौमुदी मता'इति। तस्या मुखं प्रारम्भम्।'सखीजनोद्वीक्षणकौमुदीभहम्'-इति पाठं केचित्पठन्ति। इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम्। निदानं त्वादीकारणम् इत्यमरः। एवंविधं दौर्हृदलक्षणं गर्भतिह्नं वक्ष्यमाणं दधौ। स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी। यथाह वाग्भटः-'मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्। सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्।।'इति। तत्सम्बन्धित्वाद् गर्भो दौर्हृदमित्युच्यते। सा च तद्योगाद्दौर्हृदिनीति। तदुक्तं संग्रहे-'द्विहृदया नारीं दौहृदिनीमाचक्षते।'इति। अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद् रूपकालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीरितं जरौ'इति लक्षणात्।।१।।

 शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोध्रपाण्डुना।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी।।२।।

शरीरेति। शरीरस्य सादात् कार्श्यादसमग्रभुषणा परिमिताभरणा लोघ्रपुष्पेणेव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शक्तिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः।'तसिलादिष्वाकृत्वसुच्'इति प्रभातशब्दस्यपुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः-'क्षामता गरिमा कुक्षेर्मूर्च्छा छर्दिरोचकम्। जृम्भा प्रसेकः सदनं रेमराज्याःप्रकाशनम्।।'इति।।२।।

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्।।३।।

तदिति। क्षितीश्वरो रहसि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं न ययौ। कः कमिव। शुचिव्यपाये ग्रीष्मावसाने।'शुचिःशुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि।।'इति विश्वः। पयोमुचां मेघानां पृषतैबिन्दुभिः।'पृषन्ति बिन्दुपृषताः'इत्यमरः। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव। अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसन्धेयः। गर्भिणीनां मृद्बक्षणं लोकप्रसिद्धमेव। एतेन दोहदाख्यं गर्भलक्षणमुच्यते।।३।।

दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङघ्य सा।।४।।

हि यस्माद्दिगन्तविश्रान्तरथः(दिगन्ते दिशां प्रान्ते विश्रान्तः रथः स्यन्दनो यस्य सः)चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः।''इन्द्रो मरुत्वान्मघवा''इत्यमरः। दिवं स्वर्गमिव। भुवं(महीं)भोक्ष्यते।''भुजोनवने''इत्यामनेपदम्। अतः प्रथमं(पूर्वं)सा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। तस्मिन्। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्त इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान्(मधुरतिक्ताम्लान्)विलङ्घ्य विहाय मनो बबन्ध(भावं चक्रे)विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते।।४।।

न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः।।५।।

मगधस्य राज्ञोपत्यं स्त्री मागधी सुदक्षिणा।''द्व्यञ्मगधकलिङ्गसूमसादण्''इत्यण्प्रत्ययः। ह्रिया(लज्जया)किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तुषु स्पृहावती(साभिलाषा)इत्यनुवेलमनुक्षणमादृत आदृतवान्। कर्तरि क्तः।''आदृतौ सादरार्चितौ''इत्यमरः। प्रियायाः सखीः सहचरीरुत्तरकोशलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ।''लट् स्मे''इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः।।५।।

उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम्।
न हीष्टमस्य त्रिदिवेपि भूपतेरभूदनासाद्यमधिज्यधन्वनः।।६।।

उपेत्येति। दोहदं गर्भिणीमनोरथः।'दोहदं दौर्त्हूदं श्रद्धा लालसं च समं स्मृतम्'इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणी मनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्रे आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः। हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया। नेत्याह अधिज्यधन्वन इति। नहि वीरपत्नीनामलभ्यं नाम किञ्चदस्तीति भावः। अत्र वाग्भटः'पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिका'इति। एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसम्भवाद् न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम्'देयमप्यहितं तस्यै हितोपहितमल्पकम्। श्रद्धाविधाते गर्भस्य विकृतिश्च्युतिरेव वा।।'अन्यत्र च'दोहदस्याप्रदानेन गर्भों दोषमवाप्नुयात्'इति।। ६।।

क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोजपल्लवा।।७।।

क्रमेणेति। सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्रामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्याः सा लतेव रराज।।७।।

दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम्।
तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्।।८।।

दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थलम्(अत्यर्थमांसलं)।आ समन्तान्नीले मुखे चूचुके यसेय तत्। तदीयं स्तनद्वयम्(कुचयुग)। ब्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः। सुजातं सुन्दरं प्रोक्तं सत्यजाते च वस्तुनीति विक्रमः-चा पङ्कजकोशयोः पद्ममुकुलयोः श्रियं शोभां तिरश्चकार। अत्र वाङ्भटः-अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ इति।।८।।

निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत।।९।।

नृपः ससत्त्वामापन्नसत्त्वाम् सगर्भां गर्भिणींमित्यर्थः। आपन्नसत्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी इत्यमरः। महिषीम् पट्टराज्ञीं । निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम्। भूमिमिवेत्यर्थः। भूतधात्री रत्नगर्भा विपुला सागराम्बरा इति कोशः। अभ्यन्तरे मध्ये लीनः लग्नः पावकः अग्निः यस्यास्तां शमीमिव। शमीतरौ वह्निरस्तीत्यत्र लिङ्गं शमीगर्भादग्निं जनयतीति। अन्तःसलिलामन्तर्गतजलां सरस्वतीं म्लेच्छदेशेषु सा ह्यन्तर्धाय भूयः पुण्यप्रदेशेषूद्भवतीति पुराणवार्तेति-व सरस्वत्याः ऊर्ध्वं वालुकाः पातालान्तर्गतंजलमितिवार्तामात्रं-चा नदीमिव एतेनपीनत्वोक्तिः-चा।
अमन्यत। एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावत्वानि विवक्षितानि मालोपमा-चा।।९।।

प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम्।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः।।१०।।

धीरः स राजा प्रियायामनुरागस्य स्नेहस्य। मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वार्जितानाम्। न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृतेः पुत्रो मे भविष्यतीति संतोषस्य च। धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु इति विश्वः। सदृशीरनुरूपाः। पुमान्सूयतनेनेति पुंसवनम्(व्यक्ते गर्भे तृतीये तु मासे पुंसवनं भवेत्। गर्भेव्यक्ते तृतीये चेच्चतुर्थे मासिवा भवेदिति शौनकः। कुर्यात्पुंसवनं प्रसिद्धविषये गर्भे तृतीयेथवा। मासि स्फीततनौ तुषारकिरणे पुष्येथवा वैष्णवे इति वशिष्ठः)। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। आदिशब्देनानवलाभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनं यदाह-पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् इति पारस्करः। चतुर्थेनवलोभनम् इत्याश्वलायनः। षष्ठेष्टमे वा सीमन्तोन्नयनम् इति याज्ञवल्क्यः।।१०।।

सुरेन्द्रमात्राश्रितगर्भोरवात्प्रयत्नमुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११।।

गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया(उपचारार्थं योञ्जलिस्तेन खिन्नौ हस्चौ यस्याः तया तथोक्तया)पारिप्लवनेत्रया तरलाक्ष्या। चञ्चलं तरलं चैव पारिप्लवपरिप्लवे इत्यमरः। तया सुदक्षिणया ननन्द। सुरेन्द्रमात्राश्रित-इत्यत्र मनुः-अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः इति।।११।।

कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमाश्रितामिव।।१२।।

कुमारेति। अथ कुमारभृत्या बालचिकित्सा।'संज्ञायां समजनिषद-'इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः।'कृती कुशल इत्यपि'इत्यमरः। आप्तर्हितैर्भिषग्भिर्वैद्यैः।'भिषग्वैद्यो चिकित्सके'इत्यमरः। गर्भस्य भर्मणि।'भरणे पोषणे भर्म'इति हैमः।'भृतिर्भर्म'इति शाश्वतः। भृञो मगिच्प्रत्ययः'गर्भकर्मणि'इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति। काले दशमे मासि। अन्यत्र ग्रीष्मावसाने। प्रसवस्य गर्भमोचनस्योन्मुखीम्। आसन्नप्रसवामित्यर्थः।'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने'इत्यमरः। प्रियां भार्याम्। अभ्राण्यस्याः सञ्जातान्यभ्रिता ताम्।'तदस्य सञ्जातं तारकादिभ्य इतच्'इतीतच्प्रत्ययः। दिवमिव। पतिर्भर्त्ता प्रतीतो हृष्टः सन्।'ख्याते हृष्टे प्रतीतः'इत्यमरः। ददर्श दृष्टवान्।।१२।।

गृहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सुचितभाक्यसंपदम्।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम्।।१३।।

ग्रहैरिति। ततः शच्येन्द्राम्या समा। पुलोमजा शचीन्द्रामी इत्यमरः। सा सुदक्षिणा समये प्रसूतिकाले सति दशमे मासीतियर्थः। दशमे मासि जायते इति श्रतेः। उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगरैनस्तनितैः कैश्चिद्यथासंभवं पढ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः इत्यमरः। ट्क्षयमर्थमिव असत। षूङ् प्राणिगर्भविमोचने इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम् -अजवृषभमृगाह्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभश्च तेस्तनीचाः।। इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थानानि च नीचानि। तत्रोच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीतेषु परमनीचा इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम। तदुक्तं लघुजातके- रविणास्तमयो योगो वियोगस्तूदयो भवेत् इति। ते च स्वोचेचस्थाः फलन्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के- स्वोच्चे पूर्मं स्वर्क्षकेर्धं सुहृद्भे पादं द्विङ्भेल्पं शुभं खेचरेन्द्रः। नीचस्थायी नार्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति।। इति। तददमाह कविरुचेचसंस्थैरसूर्यगैरिति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये- सुख्नः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्था जायन्तेतः परं दिव्याः।। इति। तदिदमाह- पञ्चभिरिति।।१३।।

दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे।
बभूव सर्वे शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्।।१४।।

दिश इति। तत्क्षणं तस्मिन्क्षणे। कालाध्वनोरत्यन्तसंयोगे द्वितीया। दिशः प्रसेदुः प्रसन्ना बभूव। मरुते वाताः सुखा मनोहरा ववुः। अग्निः प्रदक्षिणर्चिः सन्हविराददे स्वीचकार। इत्थं सर्वं शुभशंसि शुभसूचकं बभूव। तथाहि। तादृशं रघुप्रकाराणां भवे जन्म लोकाभ्युदयाय। भवतीति शेषः। ततो देवा अपि संतुष्टा इत्यर्थः।।१४।।

अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
निशीथजीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।।१५।।

अरिष्टशय्यामिति। अरिष्टं सूतिकागृहम् इत्यमरः। अरिष्टे सूतिकागृहे शय्यां तल्पं परितोभितः अभितः परितः समयानिकसाहाप्रतियोगेपि इति द्वितीया। विसारिणा सुजन्मनः शोभनोत्पत्तेः। जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः इत्यमरः। तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्द्धरात्रप्रदीपाः। अर्धरात्रनिशीथौ द्वौ इत्यमरः। आलेख्यसमर्पिताश्चित्रार्पिता इव बभूवुः। निशीथशब्दो दीपानां प्रभाधिक्यसम्भावनार्थः।।१५।।

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम्।
अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे।।१६।।

जनायेति। भूपतेर्दिलीपस्यामृतसम्मिताक्षरममृतसमानाक्षरम्। सरूपसमसम्मिताः इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत्। तत् किं शशिप्रभमुज्जवलं छत्रम्। उभे चामरे च। छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः।।१६।।

निवातपद्मस्तिमितेन चक्खुषा नृपस्य कान्तं पिबतः सुताननम्।
महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि।।१७।।

निवातेति। निवातो निर्वातप्रदेशः। निवातावाश्रयावातौ इत्यमरः। तत्र यत् पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा तेतेरेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटऋ प्रहर्षः कर्त्ता इन्दुदर्शनाद् गुरुर्महोदधेः पूरो जलौघ इव। आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक। अन्तर्न माति स्मेति यावत्। न ह्यल्पाधारेधिकं मीयत इति भावः। यद्वा हर्ष आत्मनि स्वस्मिन्विषये स प्रबभूव। आत्मानं नियन्तुं न शशाक। किन्तु बहिर्निर्जगामेत्यर्थः।।१७।।

स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ।।१८।।

स इति। दिलीपसूनुः। तपस्विना पुरोहितेन। पुरोधास्तु परोहितः इत्यमरः। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यैः स्यादिति। भावः। तपोवनादेत्याकत्य। अखिले समग्रे जातकर्मणि कर्त्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तःसंस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। खनिः स्त्रियामाकरः स्यात् इत्यमरः। मणिरिव। अधिकं बभौ वसिष्ठमन्त्रप्रभावात्तेजिष्ठोभूदित्यर्थः। अत्र मनुः प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते इति।।१८।।

सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम्।
स केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि।।१९।।

सुखेति। सुखः सुखकरःश्रवः श्रवणं येषां ते सुखश्रवाः श्रुतिसुखाः। मङ्गलतूर्थनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। वारस्त्री गणिका वेश्या रूपाजीवा इत्यमरः। प्रमोदनृत्यैर्हर्षनर्त्तनैः सह मागधीपतेर्दिलीपस्य सदामनि केवलं गृह एव न व्यजृम्भन्त। किन्तु द्यौरोको येषां ते दिवौकसः देवाः। पृषोदरादित्वात्साधुः। तेषां पथ्याकाशेपि व्यजृम्भन्त। तस्य देवांशत्वाद् देवेपकारित्वाच्च देवदुन्दुभयोपि नेदुरिति भावः।।१९।।

न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः।
ऋणाङिधानात्स्वयमेव केवलं तदा रितृणां मुमुचे स बन्धनात्।।

नेति। रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीरस्य। अत अव चौराद्यभावात् संयतो बद्धो न बभूव नाभूत्। किं तेनात आह- विसर्जयेदिति। सुतजन्मना हर्षितस्तोषितः सन् यं बद्धं विसर्जयेद्धिमोचयेत्। किन्तु स राजा तदा रितृणामृणाभिधानाद्धन्धनात्केवलमेकं यधा तधा स्वयमेव। एक ँवेत्यर्धः। केवलः कृत्स्न एकश्च केवलश्चावधीरितः इति शाश्वलः। मुमुते कर्मकर्त्तरि लिट् स्वयमेव मुक्त इत्यर्धः। अस्मिन्नर्धे- एष वा अनृणो यः रुत्री इति श्रुरिः र्रमाणम्।।२०।।

श्रुतस्य यायादयमन्तमर्ङकस्तधा परेषां युधि चेति पार्धिवः।
अवेक्ष्य धातोर्गमनार्धमर्धविच्चकार नाम्ना रघुमात्मसम्भवम्।।२१।।

श्रुतस्येति। अर्धविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बल्ः श्रुतस्य शास्त्रस्यान्तं पारं यायात्य़ तथा युधि परेषं शत्रूणामन्तं पारं च यायात्य़ यातुं शक्नुयादित्यर्थः। शकि लिङ् च इति शक्यार्थे लिङ्। इति हेतोर्धातोः। अधिवघिलघिगत्यर्थाः इति लघिधातोर्गमनाख्यमर्थमर्थवित्तवादनेक्ष्यालोचेय। आत्मसम्भवं पुत्रं नाम्ना घुं चकार। लङ्घिबंह्योर्नलोपश्च। इत्युप्रत्यये बालमूललध्वलमङ्गुलीनां वा लो रत्वमापद्यते इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते इति।।२१।।

पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रेशादिव बालचन्द्रमाः।।२२।।

पितुरिति। स रघुः समग्रसम्पदः पूर्णलक्ष्मीकसेय पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः। भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः इत्यमरः। अनुप्रनेशाद्वा चमन्द्रमा इव धिने दिने प्रतिदिनम् । नित्यवाप्सयोः इति द्विर्वचनम्। वृद्धिं पुपोष। अत्र वराहसंरितानचनम्- सलिलमयेशशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः इति।।२२।।

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ।।२३।।

उमेति। उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कार्तिकेयेन। कार्तिकेयो महासेनः शरजन्मना षडाननः इत्यमरः। यथा ननन्दतुः। शचीपुरन्दरौ जयन्तेन जयन्ताख्येन सुतेन। जयन्तः पाकशासनिः इत्यमरः। यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरन्दराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्राग्व्याखाता।।२३।।

रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम्।
विभक्तमष्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत।।२४।।

रथाङ्गेति। रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ पुमान्स्त्रिया इत्येकशेषः। तयोर्दम्पत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। एके मुख्यान्यकेवलाः इत्यमरः। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। क्रमकर्त्तरि लङ्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम सम्प्रति द्वितीयविषयलाभेपि नाहीयत। प्रत्युतोपचितमेवाभूदिति भावः।।२४।।

उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन तनान सोर्भकः।।२५।।

उवाचेति। सोर्भकः शिशुः। पोतः पाकोर्भको डिम्भः पृथुकः शावकः शिशुः इत्यमरः। धात्र्योपमात्रा। धात्री जनन्यामलकीवसुमत्युपमातृषु इति विश्वः। प्रथममुतीतमुपदिष्टं वच उवाच। तदीयामङ्गुलिमवलम्ब्य ययौ च। प्रणिपातस्य शिक्षयोपदेशेन नम्रोभूच्च। इति यत्तेन पितुर्मुदं ततान।।२५।।

तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ।।२६।।

तमिति। शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रिचेमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ। रसः स्वादः।।२६।।

अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम्।
स्वमूर्त्तिभेदेन गुणाग्र्यवर्त्तिना पतिः प्रजानामिव सर्गमात्मनः।।२७।।

अमंस्तेति। स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनानेन रघुणान्वयं वंशम्। प्रजानां पतिर्ब्रह्मा। गुणाः सत्वादयः। तेष्वग्र्येण मुख्येन सत्वेन वर्त्तते व्याप्रियत इति गुणाग्र्यवर्त्ती तेन। स्वस्य मूर्त्तिभदेनावतारविशेषेण विष्णुनात्मनः सर्गं सृष्टिमिव। स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म। मन्यतेरनुदात्तत्वादिट्प्रतिषेधः। अन्नोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि। तत्र रघुपक्षे गुण विद्याविनयादयः। गुणोप्रधाने रूपादौ मौर्व्यं सूदे वृकोदरे। स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु।। इति विश्वः। शेषं सुगमम्।।२७।।

No comments:

Post a Comment